A 393-27 Rāmakṛṣṇavilomakāvya
Manuscript culture infobox
Filmed in: A 393/27
Title: Rāmakṛṣṇavilomakāvya
Dimensions: 23.5 x 9.3 cm x 11 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/3360
Remarks:
Reel No. A 393/27
Title Rāmakṛṣṇavilomakāvya (ṭīkāsahita)
Author Daivajña Sūryakavi
Remarks with auto-commentary
Subject Kāvya
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete and damaged
Size 23. 5 x 9.3 cm
Folios 17
Lines per Folio 5-13 and 15
Foliation numerals in upper left and lower right margins of verso.
Date of Copying samvat 1849 śrāvaṇa śaniścaravāra
Place of Deposit NAK
Accession No. 5-3360
Manuscript Features
Excerpts
Beginning
[Ṭīkāṃśa]
śrīmaṃgalamūrtaye namaḥ
śrīmanmaṃṅgala(!)mūrtim ārtisamanaṃ natvā viditvā tataḥ
śabdabrahmamanoramaṃ sugaṇakajñānādhirāmātmanaḥ(!) |
yadgraṃthādhyāpanai(!) vineyanivaho py ācāryacaryām agāt
so haṃ sūryakavir vilomaracanākāvyaṃ karomy adbhutaṃ 1 (fol. 1v1-2)
[Mūlāṃśa]
taṃ bhūsutāmuktim udārahāsaṃ
vaṃde yato bhavyabhavaṃ dayāśrīḥ || 1 ||
śrī śrī ❁ ❁ ❁ ❁ (fol. 2r6)
End
[Mūlāṃśa]
evaṃ vilomākṣarakāvyakartuṃ(!) bhūyāṃsam āyāsam avekṣya tajjñāḥ |
jñānaṃ tv imāṃ citrakavitvasīmāṃ daivajñasūryābhidhasaṃpraviṣṭāṃ || 38 || (fol. 17r6-7)
[Ṭīkāṃśa]
evam iti | tadjñāḥ(!) paṃḍitāḥ kāvyābhijñā imā(!) citrakāvyaracanāmaryādāṃ jñātuṃ || kiṃ kṛtvā viparītākṣarakāvyakartuṃ(!) bhūyāsaṃ(!) | pariśramaṃ avekṣa(!) jñātvā | kīdṛśīṃ vica(!)kavitvasīmāṃ | daivajñasūryābhidhasaṃpraviṣṭaṃ | sūryanāmnā daivajñena saṃpraviṣṭaṃ saṃpāditam ity arthaḥ || 38 || || (fol. 17r4-9)
Colophon
[Mūlāṃśa]
iti śrīmaddaivajñapaṃḍitasūryakaviviracitaṃ rāmakṛṣṇakāvyaṃ samāptaṃ || ○ || ○ || (fol. 17r7)
[Ṭīkāṃśa]
iti śrīrāmakṛṣṇakāvyaṭīkā saṃpūrṇā || || ❁ ||
⟪dravyavedavasuś(!)caṃdre saṃvati prālikhad budhaḥ
tāropākhyam abhīrāmo(!) devabrāhmaṇasannidhau
1849 caturthyāṃ śrāvaṇe māsi kṛṣṇapakṣe śanaiścare |⟫<ref>This part has been deleted in the manuscript and the following sentence, which is mostly illegible, has been added by a second hand.</ref>
vyalekhi ‥............ °pākhyānaṃ dhīmatā (fol. 17r9-11)
<references/>
Microfilm Details
Reel No. A 393/27
Date of Filming 14-07-1972
Exposures 18
Used Copy Kathmandu
Type of Film positive
Catalogued by JU
Date 25-10-2003