A 393-27 Rāmakṛṣṇavilomakāvya

Manuscript culture infobox

Filmed in: A 393/27
Title: Rāmakṛṣṇavilomakāvya
Dimensions: 23.5 x 9.3 cm x 11 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/3360
Remarks:

Reel No. A 393/27

Title Rāmakṛṣṇavilomakāvya (ṭīkāsahita)

Author Daivajña Sūryakavi

Remarks with auto-commentary

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete and damaged

Size 23. 5 x 9.3 cm

Folios 17

Lines per Folio 5-13 and 15

Foliation numerals in upper left and lower right margins of verso.

Date of Copying samvat 1849 śrāvaṇa śaniścaravāra

Place of Deposit NAK

Accession No. 5-3360

Manuscript Features

Excerpts

Beginning

[Ṭīkāṃśa]

śrīmaṃgalamūrtaye namaḥ

śrīmanmaṃṅgala(!)mūrtim ārtisamanaṃ natvā viditvā tataḥ
śabdabrahmamanoramaṃ sugaṇakajñānādhirāmātmanaḥ(!) |

yadgraṃthādhyāpanai(!) vineyanivaho py ācāryacaryām agāt
so haṃ sūryakavir vilomaracanākāvyaṃ karomy adbhutaṃ 1 (fol. 1v1-2)

[Mūlāṃśa]

taṃ bhūsutāmuktim udārahāsaṃ
vaṃde yato bhavyabhavaṃ dayāśrīḥ || 1 ||

śrī śrī ❁ ❁ ❁ ❁ (fol. 2r6)

End

[Mūlāṃśa]

evaṃ vilomākṣarakāvyakartuṃ(!) bhūyāṃsam āyāsam avekṣya tajjñāḥ |
jñānaṃ tv imāṃ citrakavitvasīmāṃ daivajñasūryābhidhasaṃpraviṣṭāṃ || 38 || (fol. 17r6-7)

[Ṭīkāṃśa]

evam iti | tadjñāḥ(!) paṃḍitāḥ kāvyābhijñā imā(!) citrakāvyaracanāmaryādāṃ jñātuṃ || kiṃ kṛtvā viparītākṣarakāvyakartuṃ(!) bhūyāsaṃ(!) | pariśramaṃ avekṣa(!) jñātvā | kīdṛśīṃ vica(!)kavitvasīmāṃ | daivajñasūryābhidhasaṃpraviṣṭaṃ | sūryanāmnā daivajñena saṃpraviṣṭaṃ saṃpāditam ity arthaḥ || 38 || || (fol. 17r4-9)

Colophon

[Mūlāṃśa]

iti śrīmaddaivajñapaṃḍitasūryakaviviracitaṃ rāmakṛṣṇakāvyaṃ samāptaṃ || ○ || ○ || (fol. 17r7)

[Ṭīkāṃśa]

iti śrīrāmakṛṣṇakāvyaṭīkā saṃpūrṇā || || ❁ ||

⟪dravyavedavasuś(!)caṃdre saṃvati prālikhad budhaḥ
tāropākhyam abhīrāmo(!) devabrāhmaṇasannidhau
1849 caturthyāṃ śrāvaṇe māsi kṛṣṇapakṣe śanaiścare |⟫<ref>This part has been deleted in the manuscript and the following sentence, which is mostly illegible, has been added by a second hand.</ref>
vyalekhi ‥............ °pākhyānaṃ dhīmatā (fol. 17r9-11) <references/>

Microfilm Details

Reel No. A 393/27

Date of Filming 14-07-1972

Exposures 18

Used Copy Kathmandu

Type of Film positive

Catalogued by JU

Date 25-10-2003